Declension table of ?dveṣaparimuktā

Deva

FeminineSingularDualPlural
Nominativedveṣaparimuktā dveṣaparimukte dveṣaparimuktāḥ
Vocativedveṣaparimukte dveṣaparimukte dveṣaparimuktāḥ
Accusativedveṣaparimuktām dveṣaparimukte dveṣaparimuktāḥ
Instrumentaldveṣaparimuktayā dveṣaparimuktābhyām dveṣaparimuktābhiḥ
Dativedveṣaparimuktāyai dveṣaparimuktābhyām dveṣaparimuktābhyaḥ
Ablativedveṣaparimuktāyāḥ dveṣaparimuktābhyām dveṣaparimuktābhyaḥ
Genitivedveṣaparimuktāyāḥ dveṣaparimuktayoḥ dveṣaparimuktānām
Locativedveṣaparimuktāyām dveṣaparimuktayoḥ dveṣaparimuktāsu

Adverb -dveṣaparimuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria