Declension table of ?dveṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativedveṣaṇīyā dveṣaṇīye dveṣaṇīyāḥ
Vocativedveṣaṇīye dveṣaṇīye dveṣaṇīyāḥ
Accusativedveṣaṇīyām dveṣaṇīye dveṣaṇīyāḥ
Instrumentaldveṣaṇīyayā dveṣaṇīyābhyām dveṣaṇīyābhiḥ
Dativedveṣaṇīyāyai dveṣaṇīyābhyām dveṣaṇīyābhyaḥ
Ablativedveṣaṇīyāyāḥ dveṣaṇīyābhyām dveṣaṇīyābhyaḥ
Genitivedveṣaṇīyāyāḥ dveṣaṇīyayoḥ dveṣaṇīyānām
Locativedveṣaṇīyāyām dveṣaṇīyayoḥ dveṣaṇīyāsu

Adverb -dveṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria