Declension table of ?dveṣaṇā

Deva

FeminineSingularDualPlural
Nominativedveṣaṇā dveṣaṇe dveṣaṇāḥ
Vocativedveṣaṇe dveṣaṇe dveṣaṇāḥ
Accusativedveṣaṇām dveṣaṇe dveṣaṇāḥ
Instrumentaldveṣaṇayā dveṣaṇābhyām dveṣaṇābhiḥ
Dativedveṣaṇāyai dveṣaṇābhyām dveṣaṇābhyaḥ
Ablativedveṣaṇāyāḥ dveṣaṇābhyām dveṣaṇābhyaḥ
Genitivedveṣaṇāyāḥ dveṣaṇayoḥ dveṣaṇānām
Locativedveṣaṇāyām dveṣaṇayoḥ dveṣaṇāsu

Adverb -dveṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria