Declension table of ?dveṣṭrī

Deva

FeminineSingularDualPlural
Nominativedveṣṭrī dveṣṭryau dveṣṭryaḥ
Vocativedveṣṭri dveṣṭryau dveṣṭryaḥ
Accusativedveṣṭrīm dveṣṭryau dveṣṭrīḥ
Instrumentaldveṣṭryā dveṣṭrībhyām dveṣṭrībhiḥ
Dativedveṣṭryai dveṣṭrībhyām dveṣṭrībhyaḥ
Ablativedveṣṭryāḥ dveṣṭrībhyām dveṣṭrībhyaḥ
Genitivedveṣṭryāḥ dveṣṭryoḥ dveṣṭrīṇām
Locativedveṣṭryām dveṣṭryoḥ dveṣṭrīṣu

Compound dveṣṭri - dveṣṭrī -

Adverb -dveṣṭri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria