Declension table of ?dvayavādinī

Deva

FeminineSingularDualPlural
Nominativedvayavādinī dvayavādinyau dvayavādinyaḥ
Vocativedvayavādini dvayavādinyau dvayavādinyaḥ
Accusativedvayavādinīm dvayavādinyau dvayavādinīḥ
Instrumentaldvayavādinyā dvayavādinībhyām dvayavādinībhiḥ
Dativedvayavādinyai dvayavādinībhyām dvayavādinībhyaḥ
Ablativedvayavādinyāḥ dvayavādinībhyām dvayavādinībhyaḥ
Genitivedvayavādinyāḥ dvayavādinyoḥ dvayavādinīnām
Locativedvayavādinyām dvayavādinyoḥ dvayavādinīṣu

Compound dvayavādini - dvayavādinī -

Adverb -dvayavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria