Declension table of ?dvayāvinī

Deva

FeminineSingularDualPlural
Nominativedvayāvinī dvayāvinyau dvayāvinyaḥ
Vocativedvayāvini dvayāvinyau dvayāvinyaḥ
Accusativedvayāvinīm dvayāvinyau dvayāvinīḥ
Instrumentaldvayāvinyā dvayāvinībhyām dvayāvinībhiḥ
Dativedvayāvinyai dvayāvinībhyām dvayāvinībhyaḥ
Ablativedvayāvinyāḥ dvayāvinībhyām dvayāvinībhyaḥ
Genitivedvayāvinyāḥ dvayāvinyoḥ dvayāvinīnām
Locativedvayāvinyām dvayāvinyoḥ dvayāvinīṣu

Compound dvayāvini - dvayāvinī -

Adverb -dvayāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria