Declension table of ?dvayātigā

Deva

FeminineSingularDualPlural
Nominativedvayātigā dvayātige dvayātigāḥ
Vocativedvayātige dvayātige dvayātigāḥ
Accusativedvayātigām dvayātige dvayātigāḥ
Instrumentaldvayātigayā dvayātigābhyām dvayātigābhiḥ
Dativedvayātigāyai dvayātigābhyām dvayātigābhyaḥ
Ablativedvayātigāyāḥ dvayātigābhyām dvayātigābhyaḥ
Genitivedvayātigāyāḥ dvayātigayoḥ dvayātigānām
Locativedvayātigāyām dvayātigayoḥ dvayātigāsu

Adverb -dvayātigam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria