Declension table of ?dvayātiga

Deva

NeuterSingularDualPlural
Nominativedvayātigam dvayātige dvayātigāni
Vocativedvayātiga dvayātige dvayātigāni
Accusativedvayātigam dvayātige dvayātigāni
Instrumentaldvayātigena dvayātigābhyām dvayātigaiḥ
Dativedvayātigāya dvayātigābhyām dvayātigebhyaḥ
Ablativedvayātigāt dvayātigābhyām dvayātigebhyaḥ
Genitivedvayātigasya dvayātigayoḥ dvayātigānām
Locativedvayātige dvayātigayoḥ dvayātigeṣu

Compound dvayātiga -

Adverb -dvayātigam -dvayātigāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria