Declension table of ?dvaiśāṇī

Deva

FeminineSingularDualPlural
Nominativedvaiśāṇī dvaiśāṇyau dvaiśāṇyaḥ
Vocativedvaiśāṇi dvaiśāṇyau dvaiśāṇyaḥ
Accusativedvaiśāṇīm dvaiśāṇyau dvaiśāṇīḥ
Instrumentaldvaiśāṇyā dvaiśāṇībhyām dvaiśāṇībhiḥ
Dativedvaiśāṇyai dvaiśāṇībhyām dvaiśāṇībhyaḥ
Ablativedvaiśāṇyāḥ dvaiśāṇībhyām dvaiśāṇībhyaḥ
Genitivedvaiśāṇyāḥ dvaiśāṇyoḥ dvaiśāṇīnām
Locativedvaiśāṇyām dvaiśāṇyoḥ dvaiśāṇīṣu

Compound dvaiśāṇi - dvaiśāṇī -

Adverb -dvaiśāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria