Declension table of ?dvaiśāṇa

Deva

NeuterSingularDualPlural
Nominativedvaiśāṇam dvaiśāṇe dvaiśāṇāni
Vocativedvaiśāṇa dvaiśāṇe dvaiśāṇāni
Accusativedvaiśāṇam dvaiśāṇe dvaiśāṇāni
Instrumentaldvaiśāṇena dvaiśāṇābhyām dvaiśāṇaiḥ
Dativedvaiśāṇāya dvaiśāṇābhyām dvaiśāṇebhyaḥ
Ablativedvaiśāṇāt dvaiśāṇābhyām dvaiśāṇebhyaḥ
Genitivedvaiśāṇasya dvaiśāṇayoḥ dvaiśāṇānām
Locativedvaiśāṇe dvaiśāṇayoḥ dvaiśāṇeṣu

Compound dvaiśāṇa -

Adverb -dvaiśāṇam -dvaiśāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria