Declension table of ?dvaiyogya

Deva

NeuterSingularDualPlural
Nominativedvaiyogyam dvaiyogye dvaiyogyāni
Vocativedvaiyogya dvaiyogye dvaiyogyāni
Accusativedvaiyogyam dvaiyogye dvaiyogyāni
Instrumentaldvaiyogyena dvaiyogyābhyām dvaiyogyaiḥ
Dativedvaiyogyāya dvaiyogyābhyām dvaiyogyebhyaḥ
Ablativedvaiyogyāt dvaiyogyābhyām dvaiyogyebhyaḥ
Genitivedvaiyogyasya dvaiyogyayoḥ dvaiyogyānām
Locativedvaiyogye dvaiyogyayoḥ dvaiyogyeṣu

Compound dvaiyogya -

Adverb -dvaiyogyam -dvaiyogyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria