Declension table of ?dvaiyahnika

Deva

MasculineSingularDualPlural
Nominativedvaiyahnikaḥ dvaiyahnikau dvaiyahnikāḥ
Vocativedvaiyahnika dvaiyahnikau dvaiyahnikāḥ
Accusativedvaiyahnikam dvaiyahnikau dvaiyahnikān
Instrumentaldvaiyahnikena dvaiyahnikābhyām dvaiyahnikaiḥ dvaiyahnikebhiḥ
Dativedvaiyahnikāya dvaiyahnikābhyām dvaiyahnikebhyaḥ
Ablativedvaiyahnikāt dvaiyahnikābhyām dvaiyahnikebhyaḥ
Genitivedvaiyahnikasya dvaiyahnikayoḥ dvaiyahnikānām
Locativedvaiyahnike dvaiyahnikayoḥ dvaiyahnikeṣu

Compound dvaiyahnika -

Adverb -dvaiyahnikam -dvaiyahnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria