Declension table of ?dvaiyahakālya

Deva

NeuterSingularDualPlural
Nominativedvaiyahakālyam dvaiyahakālye dvaiyahakālyāni
Vocativedvaiyahakālya dvaiyahakālye dvaiyahakālyāni
Accusativedvaiyahakālyam dvaiyahakālye dvaiyahakālyāni
Instrumentaldvaiyahakālyena dvaiyahakālyābhyām dvaiyahakālyaiḥ
Dativedvaiyahakālyāya dvaiyahakālyābhyām dvaiyahakālyebhyaḥ
Ablativedvaiyahakālyāt dvaiyahakālyābhyām dvaiyahakālyebhyaḥ
Genitivedvaiyahakālyasya dvaiyahakālyayoḥ dvaiyahakālyānām
Locativedvaiyahakālye dvaiyahakālyayoḥ dvaiyahakālyeṣu

Compound dvaiyahakālya -

Adverb -dvaiyahakālyam -dvaiyahakālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria