Declension table of ?dvaiyāhāvakī

Deva

FeminineSingularDualPlural
Nominativedvaiyāhāvakī dvaiyāhāvakyau dvaiyāhāvakyaḥ
Vocativedvaiyāhāvaki dvaiyāhāvakyau dvaiyāhāvakyaḥ
Accusativedvaiyāhāvakīm dvaiyāhāvakyau dvaiyāhāvakīḥ
Instrumentaldvaiyāhāvakyā dvaiyāhāvakībhyām dvaiyāhāvakībhiḥ
Dativedvaiyāhāvakyai dvaiyāhāvakībhyām dvaiyāhāvakībhyaḥ
Ablativedvaiyāhāvakyāḥ dvaiyāhāvakībhyām dvaiyāhāvakībhyaḥ
Genitivedvaiyāhāvakyāḥ dvaiyāhāvakyoḥ dvaiyāhāvakīnām
Locativedvaiyāhāvakyām dvaiyāhāvakyoḥ dvaiyāhāvakīṣu

Compound dvaiyāhāvaki - dvaiyāhāvakī -

Adverb -dvaiyāhāvaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria