Declension table of ?dvaiyāhāvaka

Deva

NeuterSingularDualPlural
Nominativedvaiyāhāvakam dvaiyāhāvake dvaiyāhāvakāni
Vocativedvaiyāhāvaka dvaiyāhāvake dvaiyāhāvakāni
Accusativedvaiyāhāvakam dvaiyāhāvake dvaiyāhāvakāni
Instrumentaldvaiyāhāvakena dvaiyāhāvakābhyām dvaiyāhāvakaiḥ
Dativedvaiyāhāvakāya dvaiyāhāvakābhyām dvaiyāhāvakebhyaḥ
Ablativedvaiyāhāvakāt dvaiyāhāvakābhyām dvaiyāhāvakebhyaḥ
Genitivedvaiyāhāvakasya dvaiyāhāvakayoḥ dvaiyāhāvakānām
Locativedvaiyāhāvake dvaiyāhāvakayoḥ dvaiyāhāvakeṣu

Compound dvaiyāhāvaka -

Adverb -dvaiyāhāvakam -dvaiyāhāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria