Declension table of ?dvaiyāhāvaka

Deva

MasculineSingularDualPlural
Nominativedvaiyāhāvakaḥ dvaiyāhāvakau dvaiyāhāvakāḥ
Vocativedvaiyāhāvaka dvaiyāhāvakau dvaiyāhāvakāḥ
Accusativedvaiyāhāvakam dvaiyāhāvakau dvaiyāhāvakān
Instrumentaldvaiyāhāvakena dvaiyāhāvakābhyām dvaiyāhāvakaiḥ dvaiyāhāvakebhiḥ
Dativedvaiyāhāvakāya dvaiyāhāvakābhyām dvaiyāhāvakebhyaḥ
Ablativedvaiyāhāvakāt dvaiyāhāvakābhyām dvaiyāhāvakebhyaḥ
Genitivedvaiyāhāvakasya dvaiyāhāvakayoḥ dvaiyāhāvakānām
Locativedvaiyāhāvake dvaiyāhāvakayoḥ dvaiyāhāvakeṣu

Compound dvaiyāhāvaka -

Adverb -dvaiyāhāvakam -dvaiyāhāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria