Declension table of dvaividhya

Deva

NeuterSingularDualPlural
Nominativedvaividhyam dvaividhye dvaividhyāni
Vocativedvaividhya dvaividhye dvaividhyāni
Accusativedvaividhyam dvaividhye dvaividhyāni
Instrumentaldvaividhyena dvaividhyābhyām dvaividhyaiḥ
Dativedvaividhyāya dvaividhyābhyām dvaividhyebhyaḥ
Ablativedvaividhyāt dvaividhyābhyām dvaividhyebhyaḥ
Genitivedvaividhyasya dvaividhyayoḥ dvaividhyānām
Locativedvaividhye dvaividhyayoḥ dvaividhyeṣu

Compound dvaividhya -

Adverb -dvaividhyam -dvaividhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria