Declension table of ?dvaivarṣika

Deva

NeuterSingularDualPlural
Nominativedvaivarṣikam dvaivarṣike dvaivarṣikāṇi
Vocativedvaivarṣika dvaivarṣike dvaivarṣikāṇi
Accusativedvaivarṣikam dvaivarṣike dvaivarṣikāṇi
Instrumentaldvaivarṣikeṇa dvaivarṣikābhyām dvaivarṣikaiḥ
Dativedvaivarṣikāya dvaivarṣikābhyām dvaivarṣikebhyaḥ
Ablativedvaivarṣikāt dvaivarṣikābhyām dvaivarṣikebhyaḥ
Genitivedvaivarṣikasya dvaivarṣikayoḥ dvaivarṣikāṇām
Locativedvaivarṣike dvaivarṣikayoḥ dvaivarṣikeṣu

Compound dvaivarṣika -

Adverb -dvaivarṣikam -dvaivarṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria