Declension table of ?dvaivarṣika

Deva

MasculineSingularDualPlural
Nominativedvaivarṣikaḥ dvaivarṣikau dvaivarṣikāḥ
Vocativedvaivarṣika dvaivarṣikau dvaivarṣikāḥ
Accusativedvaivarṣikam dvaivarṣikau dvaivarṣikān
Instrumentaldvaivarṣikeṇa dvaivarṣikābhyām dvaivarṣikaiḥ dvaivarṣikebhiḥ
Dativedvaivarṣikāya dvaivarṣikābhyām dvaivarṣikebhyaḥ
Ablativedvaivarṣikāt dvaivarṣikābhyām dvaivarṣikebhyaḥ
Genitivedvaivarṣikasya dvaivarṣikayoḥ dvaivarṣikāṇām
Locativedvaivarṣike dvaivarṣikayoḥ dvaivarṣikeṣu

Compound dvaivarṣika -

Adverb -dvaivarṣikam -dvaivarṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria