Declension table of ?dvaivacana

Deva

NeuterSingularDualPlural
Nominativedvaivacanam dvaivacane dvaivacanāni
Vocativedvaivacana dvaivacane dvaivacanāni
Accusativedvaivacanam dvaivacane dvaivacanāni
Instrumentaldvaivacanena dvaivacanābhyām dvaivacanaiḥ
Dativedvaivacanāya dvaivacanābhyām dvaivacanebhyaḥ
Ablativedvaivacanāt dvaivacanābhyām dvaivacanebhyaḥ
Genitivedvaivacanasya dvaivacanayoḥ dvaivacanānām
Locativedvaivacane dvaivacanayoḥ dvaivacaneṣu

Compound dvaivacana -

Adverb -dvaivacanam -dvaivacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria