Declension table of ?dvaivacana

Deva

MasculineSingularDualPlural
Nominativedvaivacanaḥ dvaivacanau dvaivacanāḥ
Vocativedvaivacana dvaivacanau dvaivacanāḥ
Accusativedvaivacanam dvaivacanau dvaivacanān
Instrumentaldvaivacanena dvaivacanābhyām dvaivacanaiḥ dvaivacanebhiḥ
Dativedvaivacanāya dvaivacanābhyām dvaivacanebhyaḥ
Ablativedvaivacanāt dvaivacanābhyām dvaivacanebhyaḥ
Genitivedvaivacanasya dvaivacanayoḥ dvaivacanānām
Locativedvaivacane dvaivacanayoḥ dvaivacaneṣu

Compound dvaivacana -

Adverb -dvaivacanam -dvaivacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria