Declension table of ?dvaitīyīkatā

Deva

FeminineSingularDualPlural
Nominativedvaitīyīkatā dvaitīyīkate dvaitīyīkatāḥ
Vocativedvaitīyīkate dvaitīyīkate dvaitīyīkatāḥ
Accusativedvaitīyīkatām dvaitīyīkate dvaitīyīkatāḥ
Instrumentaldvaitīyīkatayā dvaitīyīkatābhyām dvaitīyīkatābhiḥ
Dativedvaitīyīkatāyai dvaitīyīkatābhyām dvaitīyīkatābhyaḥ
Ablativedvaitīyīkatāyāḥ dvaitīyīkatābhyām dvaitīyīkatābhyaḥ
Genitivedvaitīyīkatāyāḥ dvaitīyīkatayoḥ dvaitīyīkatānām
Locativedvaitīyīkatāyām dvaitīyīkatayoḥ dvaitīyīkatāsu

Adverb -dvaitīyīkatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria