Declension table of ?dvaitīyīka

Deva

NeuterSingularDualPlural
Nominativedvaitīyīkam dvaitīyīke dvaitīyīkāni
Vocativedvaitīyīka dvaitīyīke dvaitīyīkāni
Accusativedvaitīyīkam dvaitīyīke dvaitīyīkāni
Instrumentaldvaitīyīkena dvaitīyīkābhyām dvaitīyīkaiḥ
Dativedvaitīyīkāya dvaitīyīkābhyām dvaitīyīkebhyaḥ
Ablativedvaitīyīkāt dvaitīyīkābhyām dvaitīyīkebhyaḥ
Genitivedvaitīyīkasya dvaitīyīkayoḥ dvaitīyīkānām
Locativedvaitīyīke dvaitīyīkayoḥ dvaitīyīkeṣu

Compound dvaitīyīka -

Adverb -dvaitīyīkam -dvaitīyīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria