Declension table of ?dvaitīyakī

Deva

FeminineSingularDualPlural
Nominativedvaitīyakī dvaitīyakyau dvaitīyakyaḥ
Vocativedvaitīyaki dvaitīyakyau dvaitīyakyaḥ
Accusativedvaitīyakīm dvaitīyakyau dvaitīyakīḥ
Instrumentaldvaitīyakyā dvaitīyakībhyām dvaitīyakībhiḥ
Dativedvaitīyakyai dvaitīyakībhyām dvaitīyakībhyaḥ
Ablativedvaitīyakyāḥ dvaitīyakībhyām dvaitīyakībhyaḥ
Genitivedvaitīyakyāḥ dvaitīyakyoḥ dvaitīyakīnām
Locativedvaitīyakyām dvaitīyakyoḥ dvaitīyakīṣu

Compound dvaitīyaki - dvaitīyakī -

Adverb -dvaitīyaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria