Declension table of dvaitavana

Deva

MasculineSingularDualPlural
Nominativedvaitavanaḥ dvaitavanau dvaitavanāḥ
Vocativedvaitavana dvaitavanau dvaitavanāḥ
Accusativedvaitavanam dvaitavanau dvaitavanān
Instrumentaldvaitavanena dvaitavanābhyām dvaitavanaiḥ dvaitavanebhiḥ
Dativedvaitavanāya dvaitavanābhyām dvaitavanebhyaḥ
Ablativedvaitavanāt dvaitavanābhyām dvaitavanebhyaḥ
Genitivedvaitavanasya dvaitavanayoḥ dvaitavanānām
Locativedvaitavane dvaitavanayoḥ dvaitavaneṣu

Compound dvaitavana -

Adverb -dvaitavanam -dvaitavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria