Declension table of ?dvaitavāda

Deva

MasculineSingularDualPlural
Nominativedvaitavādaḥ dvaitavādau dvaitavādāḥ
Vocativedvaitavāda dvaitavādau dvaitavādāḥ
Accusativedvaitavādam dvaitavādau dvaitavādān
Instrumentaldvaitavādena dvaitavādābhyām dvaitavādaiḥ dvaitavādebhiḥ
Dativedvaitavādāya dvaitavādābhyām dvaitavādebhyaḥ
Ablativedvaitavādāt dvaitavādābhyām dvaitavādebhyaḥ
Genitivedvaitavādasya dvaitavādayoḥ dvaitavādānām
Locativedvaitavāde dvaitavādayoḥ dvaitavādeṣu

Compound dvaitavāda -

Adverb -dvaitavādam -dvaitavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria