Declension table of ?dvaitasiddhāntasaṅgraha

Deva

MasculineSingularDualPlural
Nominativedvaitasiddhāntasaṅgrahaḥ dvaitasiddhāntasaṅgrahau dvaitasiddhāntasaṅgrahāḥ
Vocativedvaitasiddhāntasaṅgraha dvaitasiddhāntasaṅgrahau dvaitasiddhāntasaṅgrahāḥ
Accusativedvaitasiddhāntasaṅgraham dvaitasiddhāntasaṅgrahau dvaitasiddhāntasaṅgrahān
Instrumentaldvaitasiddhāntasaṅgraheṇa dvaitasiddhāntasaṅgrahābhyām dvaitasiddhāntasaṅgrahaiḥ dvaitasiddhāntasaṅgrahebhiḥ
Dativedvaitasiddhāntasaṅgrahāya dvaitasiddhāntasaṅgrahābhyām dvaitasiddhāntasaṅgrahebhyaḥ
Ablativedvaitasiddhāntasaṅgrahāt dvaitasiddhāntasaṅgrahābhyām dvaitasiddhāntasaṅgrahebhyaḥ
Genitivedvaitasiddhāntasaṅgrahasya dvaitasiddhāntasaṅgrahayoḥ dvaitasiddhāntasaṅgrahāṇām
Locativedvaitasiddhāntasaṅgrahe dvaitasiddhāntasaṅgrahayoḥ dvaitasiddhāntasaṅgraheṣu

Compound dvaitasiddhāntasaṅgraha -

Adverb -dvaitasiddhāntasaṅgraham -dvaitasiddhāntasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria