Declension table of ?dvaitanirṇayaṭīkā

Deva

FeminineSingularDualPlural
Nominativedvaitanirṇayaṭīkā dvaitanirṇayaṭīke dvaitanirṇayaṭīkāḥ
Vocativedvaitanirṇayaṭīke dvaitanirṇayaṭīke dvaitanirṇayaṭīkāḥ
Accusativedvaitanirṇayaṭīkām dvaitanirṇayaṭīke dvaitanirṇayaṭīkāḥ
Instrumentaldvaitanirṇayaṭīkayā dvaitanirṇayaṭīkābhyām dvaitanirṇayaṭīkābhiḥ
Dativedvaitanirṇayaṭīkāyai dvaitanirṇayaṭīkābhyām dvaitanirṇayaṭīkābhyaḥ
Ablativedvaitanirṇayaṭīkāyāḥ dvaitanirṇayaṭīkābhyām dvaitanirṇayaṭīkābhyaḥ
Genitivedvaitanirṇayaṭīkāyāḥ dvaitanirṇayaṭīkayoḥ dvaitanirṇayaṭīkānām
Locativedvaitanirṇayaṭīkāyām dvaitanirṇayaṭīkayoḥ dvaitanirṇayaṭīkāsu

Adverb -dvaitanirṇayaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria