Declension table of ?dvaitādvaitamārgaparibhraṣṭā

Deva

FeminineSingularDualPlural
Nominativedvaitādvaitamārgaparibhraṣṭā dvaitādvaitamārgaparibhraṣṭe dvaitādvaitamārgaparibhraṣṭāḥ
Vocativedvaitādvaitamārgaparibhraṣṭe dvaitādvaitamārgaparibhraṣṭe dvaitādvaitamārgaparibhraṣṭāḥ
Accusativedvaitādvaitamārgaparibhraṣṭām dvaitādvaitamārgaparibhraṣṭe dvaitādvaitamārgaparibhraṣṭāḥ
Instrumentaldvaitādvaitamārgaparibhraṣṭayā dvaitādvaitamārgaparibhraṣṭābhyām dvaitādvaitamārgaparibhraṣṭābhiḥ
Dativedvaitādvaitamārgaparibhraṣṭāyai dvaitādvaitamārgaparibhraṣṭābhyām dvaitādvaitamārgaparibhraṣṭābhyaḥ
Ablativedvaitādvaitamārgaparibhraṣṭāyāḥ dvaitādvaitamārgaparibhraṣṭābhyām dvaitādvaitamārgaparibhraṣṭābhyaḥ
Genitivedvaitādvaitamārgaparibhraṣṭāyāḥ dvaitādvaitamārgaparibhraṣṭayoḥ dvaitādvaitamārgaparibhraṣṭānām
Locativedvaitādvaitamārgaparibhraṣṭāyām dvaitādvaitamārgaparibhraṣṭayoḥ dvaitādvaitamārgaparibhraṣṭāsu

Adverb -dvaitādvaitamārgaparibhraṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria