Declension table of ?dvaitādvaitamārgaparibhraṣṭa

Deva

NeuterSingularDualPlural
Nominativedvaitādvaitamārgaparibhraṣṭam dvaitādvaitamārgaparibhraṣṭe dvaitādvaitamārgaparibhraṣṭāni
Vocativedvaitādvaitamārgaparibhraṣṭa dvaitādvaitamārgaparibhraṣṭe dvaitādvaitamārgaparibhraṣṭāni
Accusativedvaitādvaitamārgaparibhraṣṭam dvaitādvaitamārgaparibhraṣṭe dvaitādvaitamārgaparibhraṣṭāni
Instrumentaldvaitādvaitamārgaparibhraṣṭena dvaitādvaitamārgaparibhraṣṭābhyām dvaitādvaitamārgaparibhraṣṭaiḥ
Dativedvaitādvaitamārgaparibhraṣṭāya dvaitādvaitamārgaparibhraṣṭābhyām dvaitādvaitamārgaparibhraṣṭebhyaḥ
Ablativedvaitādvaitamārgaparibhraṣṭāt dvaitādvaitamārgaparibhraṣṭābhyām dvaitādvaitamārgaparibhraṣṭebhyaḥ
Genitivedvaitādvaitamārgaparibhraṣṭasya dvaitādvaitamārgaparibhraṣṭayoḥ dvaitādvaitamārgaparibhraṣṭānām
Locativedvaitādvaitamārgaparibhraṣṭe dvaitādvaitamārgaparibhraṣṭayoḥ dvaitādvaitamārgaparibhraṣṭeṣu

Compound dvaitādvaitamārgaparibhraṣṭa -

Adverb -dvaitādvaitamārgaparibhraṣṭam -dvaitādvaitamārgaparibhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria