Declension table of ?dvairūpya

Deva

NeuterSingularDualPlural
Nominativedvairūpyam dvairūpye dvairūpyāṇi
Vocativedvairūpya dvairūpye dvairūpyāṇi
Accusativedvairūpyam dvairūpye dvairūpyāṇi
Instrumentaldvairūpyeṇa dvairūpyābhyām dvairūpyaiḥ
Dativedvairūpyāya dvairūpyābhyām dvairūpyebhyaḥ
Ablativedvairūpyāt dvairūpyābhyām dvairūpyebhyaḥ
Genitivedvairūpyasya dvairūpyayoḥ dvairūpyāṇām
Locativedvairūpye dvairūpyayoḥ dvairūpyeṣu

Compound dvairūpya -

Adverb -dvairūpyam -dvairūpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria