Declension table of ?dvairathī

Deva

FeminineSingularDualPlural
Nominativedvairathī dvairathyau dvairathyaḥ
Vocativedvairathi dvairathyau dvairathyaḥ
Accusativedvairathīm dvairathyau dvairathīḥ
Instrumentaldvairathyā dvairathībhyām dvairathībhiḥ
Dativedvairathyai dvairathībhyām dvairathībhyaḥ
Ablativedvairathyāḥ dvairathībhyām dvairathībhyaḥ
Genitivedvairathyāḥ dvairathyoḥ dvairathīnām
Locativedvairathyām dvairathyoḥ dvairathīṣu

Compound dvairathi - dvairathī -

Adverb -dvairathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria