Declension table of ?dvairatha

Deva

MasculineSingularDualPlural
Nominativedvairathaḥ dvairathau dvairathāḥ
Vocativedvairatha dvairathau dvairathāḥ
Accusativedvairatham dvairathau dvairathān
Instrumentaldvairathena dvairathābhyām dvairathaiḥ dvairathebhiḥ
Dativedvairathāya dvairathābhyām dvairathebhyaḥ
Ablativedvairathāt dvairathābhyām dvairathebhyaḥ
Genitivedvairathasya dvairathayoḥ dvairathānām
Locativedvairathe dvairathayoḥ dvairatheṣu

Compound dvairatha -

Adverb -dvairatham -dvairathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria