Declension table of ?dvairātrikī

Deva

FeminineSingularDualPlural
Nominativedvairātrikī dvairātrikyau dvairātrikyaḥ
Vocativedvairātriki dvairātrikyau dvairātrikyaḥ
Accusativedvairātrikīm dvairātrikyau dvairātrikīḥ
Instrumentaldvairātrikyā dvairātrikībhyām dvairātrikībhiḥ
Dativedvairātrikyai dvairātrikībhyām dvairātrikībhyaḥ
Ablativedvairātrikyāḥ dvairātrikībhyām dvairātrikībhyaḥ
Genitivedvairātrikyāḥ dvairātrikyoḥ dvairātrikīṇām
Locativedvairātrikyām dvairātrikyoḥ dvairātrikīṣu

Compound dvairātriki - dvairātrikī -

Adverb -dvairātriki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria