Declension table of ?dvairājya

Deva

NeuterSingularDualPlural
Nominativedvairājyam dvairājye dvairājyāni
Vocativedvairājya dvairājye dvairājyāni
Accusativedvairājyam dvairājye dvairājyāni
Instrumentaldvairājyena dvairājyābhyām dvairājyaiḥ
Dativedvairājyāya dvairājyābhyām dvairājyebhyaḥ
Ablativedvairājyāt dvairājyābhyām dvairājyebhyaḥ
Genitivedvairājyasya dvairājyayoḥ dvairājyānām
Locativedvairājye dvairājyayoḥ dvairājyeṣu

Compound dvairājya -

Adverb -dvairājyam -dvairājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria