Declension table of dvaipya

Deva

NeuterSingularDualPlural
Nominativedvaipyam dvaipye dvaipyāni
Vocativedvaipya dvaipye dvaipyāni
Accusativedvaipyam dvaipye dvaipyāni
Instrumentaldvaipyena dvaipyābhyām dvaipyaiḥ
Dativedvaipyāya dvaipyābhyām dvaipyebhyaḥ
Ablativedvaipyāt dvaipyābhyām dvaipyebhyaḥ
Genitivedvaipyasya dvaipyayoḥ dvaipyānām
Locativedvaipye dvaipyayoḥ dvaipyeṣu

Compound dvaipya -

Adverb -dvaipyam -dvaipyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria