Declension table of ?dvaipaka

Deva

MasculineSingularDualPlural
Nominativedvaipakaḥ dvaipakau dvaipakāḥ
Vocativedvaipaka dvaipakau dvaipakāḥ
Accusativedvaipakam dvaipakau dvaipakān
Instrumentaldvaipakena dvaipakābhyām dvaipakaiḥ dvaipakebhiḥ
Dativedvaipakāya dvaipakābhyām dvaipakebhyaḥ
Ablativedvaipakāt dvaipakābhyām dvaipakebhyaḥ
Genitivedvaipakasya dvaipakayoḥ dvaipakānām
Locativedvaipake dvaipakayoḥ dvaipakeṣu

Compound dvaipaka -

Adverb -dvaipakam -dvaipakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria