Declension table of ?dvaipadikī

Deva

FeminineSingularDualPlural
Nominativedvaipadikī dvaipadikyau dvaipadikyaḥ
Vocativedvaipadiki dvaipadikyau dvaipadikyaḥ
Accusativedvaipadikīm dvaipadikyau dvaipadikīḥ
Instrumentaldvaipadikyā dvaipadikībhyām dvaipadikībhiḥ
Dativedvaipadikyai dvaipadikībhyām dvaipadikībhyaḥ
Ablativedvaipadikyāḥ dvaipadikībhyām dvaipadikībhyaḥ
Genitivedvaipadikyāḥ dvaipadikyoḥ dvaipadikīnām
Locativedvaipadikyām dvaipadikyoḥ dvaipadikīṣu

Compound dvaipadiki - dvaipadikī -

Adverb -dvaipadiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria