Declension table of ?dvaipadā

Deva

FeminineSingularDualPlural
Nominativedvaipadā dvaipade dvaipadāḥ
Vocativedvaipade dvaipade dvaipadāḥ
Accusativedvaipadām dvaipade dvaipadāḥ
Instrumentaldvaipadayā dvaipadābhyām dvaipadābhiḥ
Dativedvaipadāyai dvaipadābhyām dvaipadābhyaḥ
Ablativedvaipadāyāḥ dvaipadābhyām dvaipadābhyaḥ
Genitivedvaipadāyāḥ dvaipadayoḥ dvaipadānām
Locativedvaipadāyām dvaipadayoḥ dvaipadāsu

Adverb -dvaipadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria