Declension table of ?dvaipada

Deva

MasculineSingularDualPlural
Nominativedvaipadaḥ dvaipadau dvaipadāḥ
Vocativedvaipada dvaipadau dvaipadāḥ
Accusativedvaipadam dvaipadau dvaipadān
Instrumentaldvaipadena dvaipadābhyām dvaipadaiḥ dvaipadebhiḥ
Dativedvaipadāya dvaipadābhyām dvaipadebhyaḥ
Ablativedvaipadāt dvaipadābhyām dvaipadebhyaḥ
Genitivedvaipadasya dvaipadayoḥ dvaipadānām
Locativedvaipade dvaipadayoḥ dvaipadeṣu

Compound dvaipada -

Adverb -dvaipadam -dvaipadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria