Declension table of ?dvaipārāyaṇikī

Deva

FeminineSingularDualPlural
Nominativedvaipārāyaṇikī dvaipārāyaṇikyau dvaipārāyaṇikyaḥ
Vocativedvaipārāyaṇiki dvaipārāyaṇikyau dvaipārāyaṇikyaḥ
Accusativedvaipārāyaṇikīm dvaipārāyaṇikyau dvaipārāyaṇikīḥ
Instrumentaldvaipārāyaṇikyā dvaipārāyaṇikībhyām dvaipārāyaṇikībhiḥ
Dativedvaipārāyaṇikyai dvaipārāyaṇikībhyām dvaipārāyaṇikībhyaḥ
Ablativedvaipārāyaṇikyāḥ dvaipārāyaṇikībhyām dvaipārāyaṇikībhyaḥ
Genitivedvaipārāyaṇikyāḥ dvaipārāyaṇikyoḥ dvaipārāyaṇikīnām
Locativedvaipārāyaṇikyām dvaipārāyaṇikyoḥ dvaipārāyaṇikīṣu

Compound dvaipārāyaṇiki - dvaipārāyaṇikī -

Adverb -dvaipārāyaṇiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria