Declension table of ?dvaipa

Deva

NeuterSingularDualPlural
Nominativedvaipam dvaipe dvaipāni
Vocativedvaipa dvaipe dvaipāni
Accusativedvaipam dvaipe dvaipāni
Instrumentaldvaipena dvaipābhyām dvaipaiḥ
Dativedvaipāya dvaipābhyām dvaipebhyaḥ
Ablativedvaipāt dvaipābhyām dvaipebhyaḥ
Genitivedvaipasya dvaipayoḥ dvaipānām
Locativedvaipe dvaipayoḥ dvaipeṣu

Compound dvaipa -

Adverb -dvaipam -dvaipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria