Declension table of ?dvaimātura

Deva

NeuterSingularDualPlural
Nominativedvaimāturam dvaimāture dvaimāturāṇi
Vocativedvaimātura dvaimāture dvaimāturāṇi
Accusativedvaimāturam dvaimāture dvaimāturāṇi
Instrumentaldvaimātureṇa dvaimāturābhyām dvaimāturaiḥ
Dativedvaimāturāya dvaimāturābhyām dvaimāturebhyaḥ
Ablativedvaimāturāt dvaimāturābhyām dvaimāturebhyaḥ
Genitivedvaimāturasya dvaimāturayoḥ dvaimāturāṇām
Locativedvaimāture dvaimāturayoḥ dvaimātureṣu

Compound dvaimātura -

Adverb -dvaimāturam -dvaimāturāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria