Declension table of ?dvaimātṛka

Deva

NeuterSingularDualPlural
Nominativedvaimātṛkam dvaimātṛke dvaimātṛkāṇi
Vocativedvaimātṛka dvaimātṛke dvaimātṛkāṇi
Accusativedvaimātṛkam dvaimātṛke dvaimātṛkāṇi
Instrumentaldvaimātṛkeṇa dvaimātṛkābhyām dvaimātṛkaiḥ
Dativedvaimātṛkāya dvaimātṛkābhyām dvaimātṛkebhyaḥ
Ablativedvaimātṛkāt dvaimātṛkābhyām dvaimātṛkebhyaḥ
Genitivedvaimātṛkasya dvaimātṛkayoḥ dvaimātṛkāṇām
Locativedvaimātṛke dvaimātṛkayoḥ dvaimātṛkeṣu

Compound dvaimātṛka -

Adverb -dvaimātṛkam -dvaimātṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria