Declension table of ?dvaimāsya

Deva

NeuterSingularDualPlural
Nominativedvaimāsyam dvaimāsye dvaimāsyāni
Vocativedvaimāsya dvaimāsye dvaimāsyāni
Accusativedvaimāsyam dvaimāsye dvaimāsyāni
Instrumentaldvaimāsyena dvaimāsyābhyām dvaimāsyaiḥ
Dativedvaimāsyāya dvaimāsyābhyām dvaimāsyebhyaḥ
Ablativedvaimāsyāt dvaimāsyābhyām dvaimāsyebhyaḥ
Genitivedvaimāsyasya dvaimāsyayoḥ dvaimāsyānām
Locativedvaimāsye dvaimāsyayoḥ dvaimāsyeṣu

Compound dvaimāsya -

Adverb -dvaimāsyam -dvaimāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria