Declension table of ?dvaimāsya

Deva

MasculineSingularDualPlural
Nominativedvaimāsyaḥ dvaimāsyau dvaimāsyāḥ
Vocativedvaimāsya dvaimāsyau dvaimāsyāḥ
Accusativedvaimāsyam dvaimāsyau dvaimāsyān
Instrumentaldvaimāsyena dvaimāsyābhyām dvaimāsyaiḥ dvaimāsyebhiḥ
Dativedvaimāsyāya dvaimāsyābhyām dvaimāsyebhyaḥ
Ablativedvaimāsyāt dvaimāsyābhyām dvaimāsyebhyaḥ
Genitivedvaimāsyasya dvaimāsyayoḥ dvaimāsyānām
Locativedvaimāsye dvaimāsyayoḥ dvaimāsyeṣu

Compound dvaimāsya -

Adverb -dvaimāsyam -dvaimāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria