Declension table of ?dvaijāta

Deva

MasculineSingularDualPlural
Nominativedvaijātaḥ dvaijātau dvaijātāḥ
Vocativedvaijāta dvaijātau dvaijātāḥ
Accusativedvaijātam dvaijātau dvaijātān
Instrumentaldvaijātena dvaijātābhyām dvaijātaiḥ dvaijātebhiḥ
Dativedvaijātāya dvaijātābhyām dvaijātebhyaḥ
Ablativedvaijātāt dvaijātābhyām dvaijātebhyaḥ
Genitivedvaijātasya dvaijātayoḥ dvaijātānām
Locativedvaijāte dvaijātayoḥ dvaijāteṣu

Compound dvaijāta -

Adverb -dvaijātam -dvaijātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria