Declension table of ?dvaihāyana

Deva

NeuterSingularDualPlural
Nominativedvaihāyanam dvaihāyane dvaihāyanāni
Vocativedvaihāyana dvaihāyane dvaihāyanāni
Accusativedvaihāyanam dvaihāyane dvaihāyanāni
Instrumentaldvaihāyanena dvaihāyanābhyām dvaihāyanaiḥ
Dativedvaihāyanāya dvaihāyanābhyām dvaihāyanebhyaḥ
Ablativedvaihāyanāt dvaihāyanābhyām dvaihāyanebhyaḥ
Genitivedvaihāyanasya dvaihāyanayoḥ dvaihāyanānām
Locativedvaihāyane dvaihāyanayoḥ dvaihāyaneṣu

Compound dvaihāyana -

Adverb -dvaihāyanam -dvaihāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria