Declension table of ?dvaiguṇikī

Deva

FeminineSingularDualPlural
Nominativedvaiguṇikī dvaiguṇikyau dvaiguṇikyaḥ
Vocativedvaiguṇiki dvaiguṇikyau dvaiguṇikyaḥ
Accusativedvaiguṇikīm dvaiguṇikyau dvaiguṇikīḥ
Instrumentaldvaiguṇikyā dvaiguṇikībhyām dvaiguṇikībhiḥ
Dativedvaiguṇikyai dvaiguṇikībhyām dvaiguṇikībhyaḥ
Ablativedvaiguṇikyāḥ dvaiguṇikībhyām dvaiguṇikībhyaḥ
Genitivedvaiguṇikyāḥ dvaiguṇikyoḥ dvaiguṇikīnām
Locativedvaiguṇikyām dvaiguṇikyoḥ dvaiguṇikīṣu

Compound dvaiguṇiki - dvaiguṇikī -

Adverb -dvaiguṇiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria