Declension table of ?dvaiguṇika

Deva

NeuterSingularDualPlural
Nominativedvaiguṇikam dvaiguṇike dvaiguṇikāni
Vocativedvaiguṇika dvaiguṇike dvaiguṇikāni
Accusativedvaiguṇikam dvaiguṇike dvaiguṇikāni
Instrumentaldvaiguṇikena dvaiguṇikābhyām dvaiguṇikaiḥ
Dativedvaiguṇikāya dvaiguṇikābhyām dvaiguṇikebhyaḥ
Ablativedvaiguṇikāt dvaiguṇikābhyām dvaiguṇikebhyaḥ
Genitivedvaiguṇikasya dvaiguṇikayoḥ dvaiguṇikānām
Locativedvaiguṇike dvaiguṇikayoḥ dvaiguṇikeṣu

Compound dvaiguṇika -

Adverb -dvaiguṇikam -dvaiguṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria